B 374-12 Pretakāśī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 374/12
Title: Pretakāśī
Dimensions: 24 x 10 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1649
Remarks:
Reel No. B 374-12 Inventory No. 55617
Title Pretakāśī
Author Vaidyanātha
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 10.0 cm
Folios 41
Lines per Folio 10–13
Foliation figures in upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/1649
Manuscript Features
exp. 3, on the cover-leaf is written: pretakāśī- Vaidyanāthīyā
After the colophon appears a scattered folio containing the portion of paṃcakaśāṃti.
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ ||
athāṃtyā(!)ṣṭi⟨ṃ⟩r ucyate ||
na- ...5<ref name="ftn1">possibly: natvā śaṃbhuṃ gaṇeśaṃ</ref> vibudhagaṇayutaṃ bhairavaṃ bhūtanāthaṃ
pretānāṃ tatpralabdhaṃ lasa-[ti] girijayā śaṃkaro yatra bhūmau ||
kurve haṃ pretakāsi(!) nikhilamunimataṃ dhāvalobhyaiva(!) <ref name="ftn2">possibly for: cāvalokyaika</ref> sam[myag]
bhyag(!)jālaṃvopanāmāmṛtam adhivihitāṃ śuddhinā vaidyanāthaḥ ||
tatra tāvad āsannamaṇāṇāṃ(!) prāyaścitta⟨ṃ⟩m ucyate || tatra svasthāvasthāyām eva prāyaścittaṃ kuryāt || tat tu vidhānapārijāte ||
ladhvājñāṃ caiva viprebhya[ḥ] prāta[ḥ] snātvā narādhipa ||
ātmaśuddhiṃ tataḥ kuryāt sarvapāpāpanodiniṃ(!) ||
brahmahatyādipāpeśu(!) liptā ye sarvvadā janāḥ ||
teṣāṃ tatpāpaśāṃtyarthaṃ prāyaścittaṃ mahocyate || (fol. 1v1–6)
«End: »
bhojanaṃ tu tato dadyāt pāyasaṃ madhusaṃyutaṃ ||
māṣānnaṃ kṛcchrarānnaṃ ca miṣṭānnaṃ ca prakalpayet ||
tān vai ni⟨pūja⟩pūjayed viprān dakṣiṇābhis tu toṣayet ||
sātvikebhyo dadet vastraṃ rājasebhyo (!) kamaṇḍaluṃ ||
upāna[d] vya⟨ṃ⟩janaṃ dadyāt tāsāṃ dadyāt khageśvara ||
tatas tān prārthayed viprān sutṛptān śāṃtikārakān ||
prārthitā ye prayaccheyaḥ(!) śāṃtim ārogyam aiśvaraṃ(!) || ||
maṃtras tu ||
divyaṃtarikṣabhūmiṣṭhā sātvikā rājasās tathā ||
pretā vai tāpaye (!) yanya (!) śānti[ṃ] yacchantu tarpitāḥ ||
evaṃ kṛte khagaśreṣṭha piṃḍā<ref name="ftn3">possibly fof pīḍā</ref> naśyanti tatkule ||
āyuṣyaṃ barddhate nityaṃ putrapautrādikaṃ tataḥ ||
nyūnādhikaṃ na kartavyaṃ kṛte kāryaṃ na siddhyati ||
vittaśāṭhyaṃ na karttavyaṃ na kuruta(!) sasametan(!) mayoditaṃ ||
bhagavān uvāca ||
etat te sarvam ākhyātaṃ yatpṛṣṭo smi tvayā khaga ||
kalyāṇaṃ te sadā bhūyād yathāsthānaṃ vrajāmy ahaṃ || (fol. 39v10–14)
«Colophon: »
iti vaidyanāthakṛtau pretakāśyāṃ tripiṇḍīvidhiḥ samāptaḥ || iti hariharabhaṭtalulena likhitaṃ || (fol. 39v14; on the left-margin)
Microfilm Details
Reel No. B 374/12
Date of Filming 01-12-1972
Exposures 32+11
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 14-08-2009
Bibliography
<references/>