B 374-12 Pretakāśī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 374/12
Title: Pretakāśī
Dimensions: 24 x 10 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1649
Remarks:


Reel No. B 374-12 Inventory No. 55617

Title Pretakāśī

Author Vaidyanātha

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.0 cm

Folios 41

Lines per Folio 10–13

Foliation figures in upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/1649

Manuscript Features

exp. 3, on the cover-leaf is written: pretakāśī- Vaidyanāthīyā

After the colophon appears a scattered folio containing the portion of paṃcakaśāṃti.

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ ||

athāṃtyā(!)ṣṭi⟨ṃ⟩r ucyate ||

na- ...5<ref name="ftn1">possibly: natvā śaṃbhuṃ gaṇeśaṃ</ref> vibudhagaṇayutaṃ bhairavaṃ bhūtanāthaṃ

pretānāṃ tatpralabdhaṃ lasa-[ti] girijayā śaṃkaro yatra bhūmau ||

kurve haṃ pretakāsi(!) nikhilamunimataṃ dhāvalobhyaiva(!) <ref name="ftn2">possibly for: cāvalokyaika</ref> sam[myag]

bhyag(!)jālaṃvopanāmāmṛtam adhivihitāṃ śuddhinā vaidyanāthaḥ ||

tatra tāvad āsannamaṇāṇāṃ(!) prāyaścitta⟨ṃ⟩m ucyate || tatra svasthāvasthāyām eva prāyaścittaṃ kuryāt || tat tu vidhānapārijāte ||

ladhvājñāṃ caiva viprebhya[ḥ] prāta[ḥ] snātvā narādhipa ||

ātmaśuddhiṃ tataḥ kuryāt sarvapāpāpanodiniṃ(!) ||

brahmahatyādipāpeśu(!) liptā ye sarvvadā janāḥ ||

teṣāṃ tatpāpaśāṃtyarthaṃ prāyaścittaṃ mahocyate || (fol. 1v1–6)

«End: »

bhojanaṃ tu tato dadyāt pāyasaṃ madhusaṃyutaṃ ||

māṣānnaṃ kṛcchrarānnaṃ ca miṣṭānnaṃ ca prakalpayet ||

tān vai ni⟨pūja⟩pūjayed viprān dakṣiṇābhis tu toṣayet ||

sātvikebhyo dadet vastraṃ rājasebhyo (!) kamaṇḍaluṃ ||

upāna[d] vya⟨ṃ⟩janaṃ dadyāt tāsāṃ dadyāt khageśvara ||

tatas tān prārthayed viprān sutṛptān śāṃtikārakān ||

prārthitā ye prayaccheyaḥ(!) śāṃtim ārogyam aiśvaraṃ(!) || ||

maṃtras tu ||

divyaṃtarikṣabhūmiṣṭhā sātvikā rājasās tathā ||

pretā vai tāpaye (!) yanya (!) śānti[ṃ] yacchantu tarpitāḥ ||

evaṃ kṛte khagaśreṣṭha piṃḍā<ref name="ftn3">possibly fof pīḍā</ref> naśyanti tatkule ||

āyuṣyaṃ barddhate nityaṃ putrapautrādikaṃ tataḥ ||

nyūnādhikaṃ na kartavyaṃ kṛte kāryaṃ na siddhyati ||

vittaśāṭhyaṃ na karttavyaṃ na kuruta(!) sasametan(!) mayoditaṃ ||

bhagavān uvāca ||

etat te sarvam ākhyātaṃ yatpṛṣṭo smi tvayā khaga ||

kalyāṇaṃ te sadā bhūyād yathāsthānaṃ vrajāmy ahaṃ || (fol. 39v10–14)

«Colophon: »

iti vaidyanāthakṛtau pretakāśyāṃ tripiṇḍīvidhiḥ samāptaḥ || iti hariharabhaṭtalulena likhitaṃ || (fol. 39v14; on the left-margin)

Microfilm Details

Reel No. B 374/12

Date of Filming 01-12-1972

Exposures 32+11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 14-08-2009

Bibliography


<references/>